Declension table of ?draviṇasvat

Deva

MasculineSingularDualPlural
Nominativedraviṇasvān draviṇasvantau draviṇasvantaḥ
Vocativedraviṇasvan draviṇasvantau draviṇasvantaḥ
Accusativedraviṇasvantam draviṇasvantau draviṇasvataḥ
Instrumentaldraviṇasvatā draviṇasvadbhyām draviṇasvadbhiḥ
Dativedraviṇasvate draviṇasvadbhyām draviṇasvadbhyaḥ
Ablativedraviṇasvataḥ draviṇasvadbhyām draviṇasvadbhyaḥ
Genitivedraviṇasvataḥ draviṇasvatoḥ draviṇasvatām
Locativedraviṇasvati draviṇasvatoḥ draviṇasvatsu

Compound draviṇasvat -

Adverb -draviṇasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria