Declension table of ?draviṇanāśana

Deva

MasculineSingularDualPlural
Nominativedraviṇanāśanaḥ draviṇanāśanau draviṇanāśanāḥ
Vocativedraviṇanāśana draviṇanāśanau draviṇanāśanāḥ
Accusativedraviṇanāśanam draviṇanāśanau draviṇanāśanān
Instrumentaldraviṇanāśanena draviṇanāśanābhyām draviṇanāśanaiḥ draviṇanāśanebhiḥ
Dativedraviṇanāśanāya draviṇanāśanābhyām draviṇanāśanebhyaḥ
Ablativedraviṇanāśanāt draviṇanāśanābhyām draviṇanāśanebhyaḥ
Genitivedraviṇanāśanasya draviṇanāśanayoḥ draviṇanāśanānām
Locativedraviṇanāśane draviṇanāśanayoḥ draviṇanāśaneṣu

Compound draviṇanāśana -

Adverb -draviṇanāśanam -draviṇanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria