Declension table of ?draviṇaka

Deva

MasculineSingularDualPlural
Nominativedraviṇakaḥ draviṇakau draviṇakāḥ
Vocativedraviṇaka draviṇakau draviṇakāḥ
Accusativedraviṇakam draviṇakau draviṇakān
Instrumentaldraviṇakena draviṇakābhyām draviṇakaiḥ draviṇakebhiḥ
Dativedraviṇakāya draviṇakābhyām draviṇakebhyaḥ
Ablativedraviṇakāt draviṇakābhyām draviṇakebhyaḥ
Genitivedraviṇakasya draviṇakayoḥ draviṇakānām
Locativedraviṇake draviṇakayoḥ draviṇakeṣu

Compound draviṇaka -

Adverb -draviṇakam -draviṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria