Declension table of ?draviṇāgama

Deva

MasculineSingularDualPlural
Nominativedraviṇāgamaḥ draviṇāgamau draviṇāgamāḥ
Vocativedraviṇāgama draviṇāgamau draviṇāgamāḥ
Accusativedraviṇāgamam draviṇāgamau draviṇāgamān
Instrumentaldraviṇāgamena draviṇāgamābhyām draviṇāgamaiḥ draviṇāgamebhiḥ
Dativedraviṇāgamāya draviṇāgamābhyām draviṇāgamebhyaḥ
Ablativedraviṇāgamāt draviṇāgamābhyām draviṇāgamebhyaḥ
Genitivedraviṇāgamasya draviṇāgamayoḥ draviṇāgamānām
Locativedraviṇāgame draviṇāgamayoḥ draviṇāgameṣu

Compound draviṇāgama -

Adverb -draviṇāgamam -draviṇāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria