Declension table of ?draviṇādhipati

Deva

MasculineSingularDualPlural
Nominativedraviṇādhipatiḥ draviṇādhipatī draviṇādhipatayaḥ
Vocativedraviṇādhipate draviṇādhipatī draviṇādhipatayaḥ
Accusativedraviṇādhipatim draviṇādhipatī draviṇādhipatīn
Instrumentaldraviṇādhipatinā draviṇādhipatibhyām draviṇādhipatibhiḥ
Dativedraviṇādhipataye draviṇādhipatibhyām draviṇādhipatibhyaḥ
Ablativedraviṇādhipateḥ draviṇādhipatibhyām draviṇādhipatibhyaḥ
Genitivedraviṇādhipateḥ draviṇādhipatyoḥ draviṇādhipatīnām
Locativedraviṇādhipatau draviṇādhipatyoḥ draviṇādhipatiṣu

Compound draviṇādhipati -

Adverb -draviṇādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria