Declension table of ?draviḍopaniṣattātparyaratnāvali

Deva

FeminineSingularDualPlural
Nominativedraviḍopaniṣattātparyaratnāvaliḥ draviḍopaniṣattātparyaratnāvalī draviḍopaniṣattātparyaratnāvalayaḥ
Vocativedraviḍopaniṣattātparyaratnāvale draviḍopaniṣattātparyaratnāvalī draviḍopaniṣattātparyaratnāvalayaḥ
Accusativedraviḍopaniṣattātparyaratnāvalim draviḍopaniṣattātparyaratnāvalī draviḍopaniṣattātparyaratnāvalīḥ
Instrumentaldraviḍopaniṣattātparyaratnāvalyā draviḍopaniṣattātparyaratnāvalibhyām draviḍopaniṣattātparyaratnāvalibhiḥ
Dativedraviḍopaniṣattātparyaratnāvalyai draviḍopaniṣattātparyaratnāvalaye draviḍopaniṣattātparyaratnāvalibhyām draviḍopaniṣattātparyaratnāvalibhyaḥ
Ablativedraviḍopaniṣattātparyaratnāvalyāḥ draviḍopaniṣattātparyaratnāvaleḥ draviḍopaniṣattātparyaratnāvalibhyām draviḍopaniṣattātparyaratnāvalibhyaḥ
Genitivedraviḍopaniṣattātparyaratnāvalyāḥ draviḍopaniṣattātparyaratnāvaleḥ draviḍopaniṣattātparyaratnāvalyoḥ draviḍopaniṣattātparyaratnāvalīnām
Locativedraviḍopaniṣattātparyaratnāvalyām draviḍopaniṣattātparyaratnāvalau draviḍopaniṣattātparyaratnāvalyoḥ draviḍopaniṣattātparyaratnāvaliṣu

Compound draviḍopaniṣattātparyaratnāvali -

Adverb -draviḍopaniṣattātparyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria