Declension table of ?draviḍopaniṣatsāraratnāvalīvyākhyā

Deva

FeminineSingularDualPlural
Nominativedraviḍopaniṣatsāraratnāvalīvyākhyā draviḍopaniṣatsāraratnāvalīvyākhye draviḍopaniṣatsāraratnāvalīvyākhyāḥ
Vocativedraviḍopaniṣatsāraratnāvalīvyākhye draviḍopaniṣatsāraratnāvalīvyākhye draviḍopaniṣatsāraratnāvalīvyākhyāḥ
Accusativedraviḍopaniṣatsāraratnāvalīvyākhyām draviḍopaniṣatsāraratnāvalīvyākhye draviḍopaniṣatsāraratnāvalīvyākhyāḥ
Instrumentaldraviḍopaniṣatsāraratnāvalīvyākhyayā draviḍopaniṣatsāraratnāvalīvyākhyābhyām draviḍopaniṣatsāraratnāvalīvyākhyābhiḥ
Dativedraviḍopaniṣatsāraratnāvalīvyākhyāyai draviḍopaniṣatsāraratnāvalīvyākhyābhyām draviḍopaniṣatsāraratnāvalīvyākhyābhyaḥ
Ablativedraviḍopaniṣatsāraratnāvalīvyākhyāyāḥ draviḍopaniṣatsāraratnāvalīvyākhyābhyām draviḍopaniṣatsāraratnāvalīvyākhyābhyaḥ
Genitivedraviḍopaniṣatsāraratnāvalīvyākhyāyāḥ draviḍopaniṣatsāraratnāvalīvyākhyayoḥ draviḍopaniṣatsāraratnāvalīvyākhyānām
Locativedraviḍopaniṣatsāraratnāvalīvyākhyāyām draviḍopaniṣatsāraratnāvalīvyākhyayoḥ draviḍopaniṣatsāraratnāvalīvyākhyāsu

Adverb -draviḍopaniṣatsāraratnāvalīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria