Declension table of ?draviḍopaniṣad

Deva

FeminineSingularDualPlural
Nominativedraviḍopaniṣat draviḍopaniṣadau draviḍopaniṣadaḥ
Vocativedraviḍopaniṣat draviḍopaniṣadau draviḍopaniṣadaḥ
Accusativedraviḍopaniṣadam draviḍopaniṣadau draviḍopaniṣadaḥ
Instrumentaldraviḍopaniṣadā draviḍopaniṣadbhyām draviḍopaniṣadbhiḥ
Dativedraviḍopaniṣade draviḍopaniṣadbhyām draviḍopaniṣadbhyaḥ
Ablativedraviḍopaniṣadaḥ draviḍopaniṣadbhyām draviḍopaniṣadbhyaḥ
Genitivedraviḍopaniṣadaḥ draviḍopaniṣadoḥ draviḍopaniṣadām
Locativedraviḍopaniṣadi draviḍopaniṣadoḥ draviḍopaniṣatsu

Compound draviḍopaniṣat -

Adverb -draviḍopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria