Declension table of ?draviḍaśiśu

Deva

MasculineSingularDualPlural
Nominativedraviḍaśiśuḥ draviḍaśiśū draviḍaśiśavaḥ
Vocativedraviḍaśiśo draviḍaśiśū draviḍaśiśavaḥ
Accusativedraviḍaśiśum draviḍaśiśū draviḍaśiśūn
Instrumentaldraviḍaśiśunā draviḍaśiśubhyām draviḍaśiśubhiḥ
Dativedraviḍaśiśave draviḍaśiśubhyām draviḍaśiśubhyaḥ
Ablativedraviḍaśiśoḥ draviḍaśiśubhyām draviḍaśiśubhyaḥ
Genitivedraviḍaśiśoḥ draviḍaśiśvoḥ draviḍaśiśūnām
Locativedraviḍaśiśau draviḍaśiśvoḥ draviḍaśiśuṣu

Compound draviḍaśiśu -

Adverb -draviḍaśiśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria