Declension table of ?draviḍadeśīyā

Deva

FeminineSingularDualPlural
Nominativedraviḍadeśīyā draviḍadeśīye draviḍadeśīyāḥ
Vocativedraviḍadeśīye draviḍadeśīye draviḍadeśīyāḥ
Accusativedraviḍadeśīyām draviḍadeśīye draviḍadeśīyāḥ
Instrumentaldraviḍadeśīyayā draviḍadeśīyābhyām draviḍadeśīyābhiḥ
Dativedraviḍadeśīyāyai draviḍadeśīyābhyām draviḍadeśīyābhyaḥ
Ablativedraviḍadeśīyāyāḥ draviḍadeśīyābhyām draviḍadeśīyābhyaḥ
Genitivedraviḍadeśīyāyāḥ draviḍadeśīyayoḥ draviḍadeśīyānām
Locativedraviḍadeśīyāyām draviḍadeśīyayoḥ draviḍadeśīyāsu

Adverb -draviḍadeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria