Declension table of ?draviḍadeśīya

Deva

MasculineSingularDualPlural
Nominativedraviḍadeśīyaḥ draviḍadeśīyau draviḍadeśīyāḥ
Vocativedraviḍadeśīya draviḍadeśīyau draviḍadeśīyāḥ
Accusativedraviḍadeśīyam draviḍadeśīyau draviḍadeśīyān
Instrumentaldraviḍadeśīyena draviḍadeśīyābhyām draviḍadeśīyaiḥ draviḍadeśīyebhiḥ
Dativedraviḍadeśīyāya draviḍadeśīyābhyām draviḍadeśīyebhyaḥ
Ablativedraviḍadeśīyāt draviḍadeśīyābhyām draviḍadeśīyebhyaḥ
Genitivedraviḍadeśīyasya draviḍadeśīyayoḥ draviḍadeśīyānām
Locativedraviḍadeśīye draviḍadeśīyayoḥ draviḍadeśīyeṣu

Compound draviḍadeśīya -

Adverb -draviḍadeśīyam -draviḍadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria