Declension table of ?draviḍadeśa

Deva

MasculineSingularDualPlural
Nominativedraviḍadeśaḥ draviḍadeśau draviḍadeśāḥ
Vocativedraviḍadeśa draviḍadeśau draviḍadeśāḥ
Accusativedraviḍadeśam draviḍadeśau draviḍadeśān
Instrumentaldraviḍadeśena draviḍadeśābhyām draviḍadeśaiḥ draviḍadeśebhiḥ
Dativedraviḍadeśāya draviḍadeśābhyām draviḍadeśebhyaḥ
Ablativedraviḍadeśāt draviḍadeśābhyām draviḍadeśebhyaḥ
Genitivedraviḍadeśasya draviḍadeśayoḥ draviḍadeśānām
Locativedraviḍadeśe draviḍadeśayoḥ draviḍadeśeṣu

Compound draviḍadeśa -

Adverb -draviḍadeśam -draviḍadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria