Declension table of ?dravatvaka

Deva

NeuterSingularDualPlural
Nominativedravatvakam dravatvake dravatvakāni
Vocativedravatvaka dravatvake dravatvakāni
Accusativedravatvakam dravatvake dravatvakāni
Instrumentaldravatvakena dravatvakābhyām dravatvakaiḥ
Dativedravatvakāya dravatvakābhyām dravatvakebhyaḥ
Ablativedravatvakāt dravatvakābhyām dravatvakebhyaḥ
Genitivedravatvakasya dravatvakayoḥ dravatvakānām
Locativedravatvake dravatvakayoḥ dravatvakeṣu

Compound dravatvaka -

Adverb -dravatvakam -dravatvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria