Declension table of ?dravatpāṇi

Deva

NeuterSingularDualPlural
Nominativedravatpāṇi dravatpāṇinī dravatpāṇīni
Vocativedravatpāṇi dravatpāṇinī dravatpāṇīni
Accusativedravatpāṇi dravatpāṇinī dravatpāṇīni
Instrumentaldravatpāṇinā dravatpāṇibhyām dravatpāṇibhiḥ
Dativedravatpāṇine dravatpāṇibhyām dravatpāṇibhyaḥ
Ablativedravatpāṇinaḥ dravatpāṇibhyām dravatpāṇibhyaḥ
Genitivedravatpāṇinaḥ dravatpāṇinoḥ dravatpāṇīnām
Locativedravatpāṇini dravatpāṇinoḥ dravatpāṇiṣu

Compound dravatpāṇi -

Adverb -dravatpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria