Declension table of ?dravatpāṇi

Deva

MasculineSingularDualPlural
Nominativedravatpāṇiḥ dravatpāṇī dravatpāṇayaḥ
Vocativedravatpāṇe dravatpāṇī dravatpāṇayaḥ
Accusativedravatpāṇim dravatpāṇī dravatpāṇīn
Instrumentaldravatpāṇinā dravatpāṇibhyām dravatpāṇibhiḥ
Dativedravatpāṇaye dravatpāṇibhyām dravatpāṇibhyaḥ
Ablativedravatpāṇeḥ dravatpāṇibhyām dravatpāṇibhyaḥ
Genitivedravatpāṇeḥ dravatpāṇyoḥ dravatpāṇīnām
Locativedravatpāṇau dravatpāṇyoḥ dravatpāṇiṣu

Compound dravatpāṇi -

Adverb -dravatpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria