Declension table of dravantī

Deva

FeminineSingularDualPlural
Nominativedravantī dravantyau dravantyaḥ
Vocativedravanti dravantyau dravantyaḥ
Accusativedravantīm dravantyau dravantīḥ
Instrumentaldravantyā dravantībhyām dravantībhiḥ
Dativedravantyai dravantībhyām dravantībhyaḥ
Ablativedravantyāḥ dravantībhyām dravantībhyaḥ
Genitivedravantyāḥ dravantyoḥ dravantīnām
Locativedravantyām dravantyoḥ dravantīṣu

Compound dravanti - dravantī -

Adverb -dravanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria