Declension table of ?dravamāṇā

Deva

FeminineSingularDualPlural
Nominativedravamāṇā dravamāṇe dravamāṇāḥ
Vocativedravamāṇe dravamāṇe dravamāṇāḥ
Accusativedravamāṇām dravamāṇe dravamāṇāḥ
Instrumentaldravamāṇayā dravamāṇābhyām dravamāṇābhiḥ
Dativedravamāṇāyai dravamāṇābhyām dravamāṇābhyaḥ
Ablativedravamāṇāyāḥ dravamāṇābhyām dravamāṇābhyaḥ
Genitivedravamāṇāyāḥ dravamāṇayoḥ dravamāṇānām
Locativedravamāṇāyām dravamāṇayoḥ dravamāṇāsu

Adverb -dravamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria