Declension table of ?dravadaśva

Deva

NeuterSingularDualPlural
Nominativedravadaśvam dravadaśve dravadaśvāni
Vocativedravadaśva dravadaśve dravadaśvāni
Accusativedravadaśvam dravadaśve dravadaśvāni
Instrumentaldravadaśvena dravadaśvābhyām dravadaśvaiḥ
Dativedravadaśvāya dravadaśvābhyām dravadaśvebhyaḥ
Ablativedravadaśvāt dravadaśvābhyām dravadaśvebhyaḥ
Genitivedravadaśvasya dravadaśvayoḥ dravadaśvānām
Locativedravadaśve dravadaśvayoḥ dravadaśveṣu

Compound dravadaśva -

Adverb -dravadaśvam -dravadaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria