Declension table of ?draupadīpramātha

Deva

MasculineSingularDualPlural
Nominativedraupadīpramāthaḥ draupadīpramāthau draupadīpramāthāḥ
Vocativedraupadīpramātha draupadīpramāthau draupadīpramāthāḥ
Accusativedraupadīpramātham draupadīpramāthau draupadīpramāthān
Instrumentaldraupadīpramāthena draupadīpramāthābhyām draupadīpramāthaiḥ draupadīpramāthebhiḥ
Dativedraupadīpramāthāya draupadīpramāthābhyām draupadīpramāthebhyaḥ
Ablativedraupadīpramāthāt draupadīpramāthābhyām draupadīpramāthebhyaḥ
Genitivedraupadīpramāthasya draupadīpramāthayoḥ draupadīpramāthānām
Locativedraupadīpramāthe draupadīpramāthayoḥ draupadīpramātheṣu

Compound draupadīpramātha -

Adverb -draupadīpramātham -draupadīpramāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria