Declension table of ?drauhika

Deva

NeuterSingularDualPlural
Nominativedrauhikam drauhike drauhikāṇi
Vocativedrauhika drauhike drauhikāṇi
Accusativedrauhikam drauhike drauhikāṇi
Instrumentaldrauhikeṇa drauhikābhyām drauhikaiḥ
Dativedrauhikāya drauhikābhyām drauhikebhyaḥ
Ablativedrauhikāt drauhikābhyām drauhikebhyaḥ
Genitivedrauhikasya drauhikayoḥ drauhikāṇām
Locativedrauhike drauhikayoḥ drauhikeṣu

Compound drauhika -

Adverb -drauhikam -drauhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria