Declension table of ?drauhika

Deva

MasculineSingularDualPlural
Nominativedrauhikaḥ drauhikau drauhikāḥ
Vocativedrauhika drauhikau drauhikāḥ
Accusativedrauhikam drauhikau drauhikān
Instrumentaldrauhikeṇa drauhikābhyām drauhikaiḥ drauhikebhiḥ
Dativedrauhikāya drauhikābhyām drauhikebhyaḥ
Ablativedrauhikāt drauhikābhyām drauhikebhyaḥ
Genitivedrauhikasya drauhikayoḥ drauhikāṇām
Locativedrauhike drauhikayoḥ drauhikeṣu

Compound drauhika -

Adverb -drauhikam -drauhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria