Declension table of ?drauṇeya

Deva

NeuterSingularDualPlural
Nominativedrauṇeyam drauṇeye drauṇeyāni
Vocativedrauṇeya drauṇeye drauṇeyāni
Accusativedrauṇeyam drauṇeye drauṇeyāni
Instrumentaldrauṇeyena drauṇeyābhyām drauṇeyaiḥ
Dativedrauṇeyāya drauṇeyābhyām drauṇeyebhyaḥ
Ablativedrauṇeyāt drauṇeyābhyām drauṇeyebhyaḥ
Genitivedrauṇeyasya drauṇeyayoḥ drauṇeyānām
Locativedrauṇeye drauṇeyayoḥ drauṇeyeṣu

Compound drauṇeya -

Adverb -drauṇeyam -drauṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria