Declension table of ?drauṇāyani

Deva

MasculineSingularDualPlural
Nominativedrauṇāyaniḥ drauṇāyanī drauṇāyanayaḥ
Vocativedrauṇāyane drauṇāyanī drauṇāyanayaḥ
Accusativedrauṇāyanim drauṇāyanī drauṇāyanīn
Instrumentaldrauṇāyaninā drauṇāyanibhyām drauṇāyanibhiḥ
Dativedrauṇāyanaye drauṇāyanibhyām drauṇāyanibhyaḥ
Ablativedrauṇāyaneḥ drauṇāyanibhyām drauṇāyanibhyaḥ
Genitivedrauṇāyaneḥ drauṇāyanyoḥ drauṇāyanīnām
Locativedrauṇāyanau drauṇāyanyoḥ drauṇāyaniṣu

Compound drauṇāyani -

Adverb -drauṇāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria