Declension table of ?drauṇāyana

Deva

MasculineSingularDualPlural
Nominativedrauṇāyanaḥ drauṇāyanau drauṇāyanāḥ
Vocativedrauṇāyana drauṇāyanau drauṇāyanāḥ
Accusativedrauṇāyanam drauṇāyanau drauṇāyanān
Instrumentaldrauṇāyanena drauṇāyanābhyām drauṇāyanaiḥ drauṇāyanebhiḥ
Dativedrauṇāyanāya drauṇāyanābhyām drauṇāyanebhyaḥ
Ablativedrauṇāyanāt drauṇāyanābhyām drauṇāyanebhyaḥ
Genitivedrauṇāyanasya drauṇāyanayoḥ drauṇāyanānām
Locativedrauṇāyane drauṇāyanayoḥ drauṇāyaneṣu

Compound drauṇāyana -

Adverb -drauṇāyanam -drauṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria