Declension table of ?drauṇa

Deva

MasculineSingularDualPlural
Nominativedrauṇaḥ drauṇau drauṇāḥ
Vocativedrauṇa drauṇau drauṇāḥ
Accusativedrauṇam drauṇau drauṇān
Instrumentaldrauṇena drauṇābhyām drauṇaiḥ drauṇebhiḥ
Dativedrauṇāya drauṇābhyām drauṇebhyaḥ
Ablativedrauṇāt drauṇābhyām drauṇebhyaḥ
Genitivedrauṇasya drauṇayoḥ drauṇānām
Locativedrauṇe drauṇayoḥ drauṇeṣu

Compound drauṇa -

Adverb -drauṇam -drauṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria