Declension table of ?dramiṭa

Deva

MasculineSingularDualPlural
Nominativedramiṭaḥ dramiṭau dramiṭāḥ
Vocativedramiṭa dramiṭau dramiṭāḥ
Accusativedramiṭam dramiṭau dramiṭān
Instrumentaldramiṭena dramiṭābhyām dramiṭaiḥ dramiṭebhiḥ
Dativedramiṭāya dramiṭābhyām dramiṭebhyaḥ
Ablativedramiṭāt dramiṭābhyām dramiṭebhyaḥ
Genitivedramiṭasya dramiṭayoḥ dramiṭānām
Locativedramiṭe dramiṭayoḥ dramiṭeṣu

Compound dramiṭa -

Adverb -dramiṭam -dramiṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria