Declension table of ?dramiḍa

Deva

MasculineSingularDualPlural
Nominativedramiḍaḥ dramiḍau dramiḍāḥ
Vocativedramiḍa dramiḍau dramiḍāḥ
Accusativedramiḍam dramiḍau dramiḍān
Instrumentaldramiḍena dramiḍābhyām dramiḍaiḥ dramiḍebhiḥ
Dativedramiḍāya dramiḍābhyām dramiḍebhyaḥ
Ablativedramiḍāt dramiḍābhyām dramiḍebhyaḥ
Genitivedramiḍasya dramiḍayoḥ dramiḍānām
Locativedramiḍe dramiḍayoḥ dramiḍeṣu

Compound dramiḍa -

Adverb -dramiḍam -dramiḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria