Declension table of ?dragaḍa

Deva

MasculineSingularDualPlural
Nominativedragaḍaḥ dragaḍau dragaḍāḥ
Vocativedragaḍa dragaḍau dragaḍāḥ
Accusativedragaḍam dragaḍau dragaḍān
Instrumentaldragaḍena dragaḍābhyām dragaḍaiḥ dragaḍebhiḥ
Dativedragaḍāya dragaḍābhyām dragaḍebhyaḥ
Ablativedragaḍāt dragaḍābhyām dragaḍebhyaḥ
Genitivedragaḍasya dragaḍayoḥ dragaḍānām
Locativedragaḍe dragaḍayoḥ dragaḍeṣu

Compound dragaḍa -

Adverb -dragaḍam -dragaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria