Declension table of ?draṅkṣaṇa

Deva

NeuterSingularDualPlural
Nominativedraṅkṣaṇam draṅkṣaṇe draṅkṣaṇāni
Vocativedraṅkṣaṇa draṅkṣaṇe draṅkṣaṇāni
Accusativedraṅkṣaṇam draṅkṣaṇe draṅkṣaṇāni
Instrumentaldraṅkṣaṇena draṅkṣaṇābhyām draṅkṣaṇaiḥ
Dativedraṅkṣaṇāya draṅkṣaṇābhyām draṅkṣaṇebhyaḥ
Ablativedraṅkṣaṇāt draṅkṣaṇābhyām draṅkṣaṇebhyaḥ
Genitivedraṅkṣaṇasya draṅkṣaṇayoḥ draṅkṣaṇānām
Locativedraṅkṣaṇe draṅkṣaṇayoḥ draṅkṣaṇeṣu

Compound draṅkṣaṇa -

Adverb -draṅkṣaṇam -draṅkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria