Declension table of ?drāvya

Deva

NeuterSingularDualPlural
Nominativedrāvyam drāvye drāvyāṇi
Vocativedrāvya drāvye drāvyāṇi
Accusativedrāvyam drāvye drāvyāṇi
Instrumentaldrāvyeṇa drāvyābhyām drāvyaiḥ
Dativedrāvyāya drāvyābhyām drāvyebhyaḥ
Ablativedrāvyāt drāvyābhyām drāvyebhyaḥ
Genitivedrāvyasya drāvyayoḥ drāvyāṇām
Locativedrāvye drāvyayoḥ drāvyeṣu

Compound drāvya -

Adverb -drāvyam -drāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria