Declension table of ?drāvita

Deva

NeuterSingularDualPlural
Nominativedrāvitam drāvite drāvitāni
Vocativedrāvita drāvite drāvitāni
Accusativedrāvitam drāvite drāvitāni
Instrumentaldrāvitena drāvitābhyām drāvitaiḥ
Dativedrāvitāya drāvitābhyām drāvitebhyaḥ
Ablativedrāvitāt drāvitābhyām drāvitebhyaḥ
Genitivedrāvitasya drāvitayoḥ drāvitānām
Locativedrāvite drāvitayoḥ drāviteṣu

Compound drāvita -

Adverb -drāvitam -drāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria