Declension table of ?drāviṇodasī

Deva

FeminineSingularDualPlural
Nominativedrāviṇodasī drāviṇodasyau drāviṇodasyaḥ
Vocativedrāviṇodasi drāviṇodasyau drāviṇodasyaḥ
Accusativedrāviṇodasīm drāviṇodasyau drāviṇodasīḥ
Instrumentaldrāviṇodasyā drāviṇodasībhyām drāviṇodasībhiḥ
Dativedrāviṇodasyai drāviṇodasībhyām drāviṇodasībhyaḥ
Ablativedrāviṇodasyāḥ drāviṇodasībhyām drāviṇodasībhyaḥ
Genitivedrāviṇodasyāḥ drāviṇodasyoḥ drāviṇodasīnām
Locativedrāviṇodasyām drāviṇodasyoḥ drāviṇodasīṣu

Compound drāviṇodasi - drāviṇodasī -

Adverb -drāviṇodasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria