Declension table of ?drāviṇodasa

Deva

MasculineSingularDualPlural
Nominativedrāviṇodasaḥ drāviṇodasau drāviṇodasāḥ
Vocativedrāviṇodasa drāviṇodasau drāviṇodasāḥ
Accusativedrāviṇodasam drāviṇodasau drāviṇodasān
Instrumentaldrāviṇodasena drāviṇodasābhyām drāviṇodasaiḥ drāviṇodasebhiḥ
Dativedrāviṇodasāya drāviṇodasābhyām drāviṇodasebhyaḥ
Ablativedrāviṇodasāt drāviṇodasābhyām drāviṇodasebhyaḥ
Genitivedrāviṇodasasya drāviṇodasayoḥ drāviṇodasānām
Locativedrāviṇodase drāviṇodasayoḥ drāviṇodaseṣu

Compound drāviṇodasa -

Adverb -drāviṇodasam -drāviṇodasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria