Declension table of ?drāviḍavedapārāyaṇapramāṇa

Deva

NeuterSingularDualPlural
Nominativedrāviḍavedapārāyaṇapramāṇam drāviḍavedapārāyaṇapramāṇe drāviḍavedapārāyaṇapramāṇāni
Vocativedrāviḍavedapārāyaṇapramāṇa drāviḍavedapārāyaṇapramāṇe drāviḍavedapārāyaṇapramāṇāni
Accusativedrāviḍavedapārāyaṇapramāṇam drāviḍavedapārāyaṇapramāṇe drāviḍavedapārāyaṇapramāṇāni
Instrumentaldrāviḍavedapārāyaṇapramāṇena drāviḍavedapārāyaṇapramāṇābhyām drāviḍavedapārāyaṇapramāṇaiḥ
Dativedrāviḍavedapārāyaṇapramāṇāya drāviḍavedapārāyaṇapramāṇābhyām drāviḍavedapārāyaṇapramāṇebhyaḥ
Ablativedrāviḍavedapārāyaṇapramāṇāt drāviḍavedapārāyaṇapramāṇābhyām drāviḍavedapārāyaṇapramāṇebhyaḥ
Genitivedrāviḍavedapārāyaṇapramāṇasya drāviḍavedapārāyaṇapramāṇayoḥ drāviḍavedapārāyaṇapramāṇānām
Locativedrāviḍavedapārāyaṇapramāṇe drāviḍavedapārāyaṇapramāṇayoḥ drāviḍavedapārāyaṇapramāṇeṣu

Compound drāviḍavedapārāyaṇapramāṇa -

Adverb -drāviḍavedapārāyaṇapramāṇam -drāviḍavedapārāyaṇapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria