Declension table of ?drāviḍaka

Deva

MasculineSingularDualPlural
Nominativedrāviḍakaḥ drāviḍakau drāviḍakāḥ
Vocativedrāviḍaka drāviḍakau drāviḍakāḥ
Accusativedrāviḍakam drāviḍakau drāviḍakān
Instrumentaldrāviḍakena drāviḍakābhyām drāviḍakaiḥ drāviḍakebhiḥ
Dativedrāviḍakāya drāviḍakābhyām drāviḍakebhyaḥ
Ablativedrāviḍakāt drāviḍakābhyām drāviḍakebhyaḥ
Genitivedrāviḍakasya drāviḍakayoḥ drāviḍakānām
Locativedrāviḍake drāviḍakayoḥ drāviḍakeṣu

Compound drāviḍaka -

Adverb -drāviḍakam -drāviḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria