Declension table of ?drāviḍabhūtika

Deva

MasculineSingularDualPlural
Nominativedrāviḍabhūtikaḥ drāviḍabhūtikau drāviḍabhūtikāḥ
Vocativedrāviḍabhūtika drāviḍabhūtikau drāviḍabhūtikāḥ
Accusativedrāviḍabhūtikam drāviḍabhūtikau drāviḍabhūtikān
Instrumentaldrāviḍabhūtikena drāviḍabhūtikābhyām drāviḍabhūtikaiḥ drāviḍabhūtikebhiḥ
Dativedrāviḍabhūtikāya drāviḍabhūtikābhyām drāviḍabhūtikebhyaḥ
Ablativedrāviḍabhūtikāt drāviḍabhūtikābhyām drāviḍabhūtikebhyaḥ
Genitivedrāviḍabhūtikasya drāviḍabhūtikayoḥ drāviḍabhūtikānām
Locativedrāviḍabhūtike drāviḍabhūtikayoḥ drāviḍabhūtikeṣu

Compound drāviḍabhūtika -

Adverb -drāviḍabhūtikam -drāviḍabhūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria