Declension table of ?drāvayitnu_ā

Deva

FeminineSingularDualPlural
Nominativedrāvayitnu_ā drāvayitnu_e drāvayitnu_āḥ
Vocativedrāvayitnu_e drāvayitnu_e drāvayitnu_āḥ
Accusativedrāvayitnu_ām drāvayitnu_e drāvayitnu_āḥ
Instrumentaldrāvayitnu_ayā drāvayitnu_ābhyām drāvayitnu_ābhiḥ
Dativedrāvayitnu_āyai drāvayitnu_ābhyām drāvayitnu_ābhyaḥ
Ablativedrāvayitnu_āyāḥ drāvayitnu_ābhyām drāvayitnu_ābhyaḥ
Genitivedrāvayitnu_āyāḥ drāvayitnu_ayoḥ drāvayitnu_ānām
Locativedrāvayitnu_āyām drāvayitnu_ayoḥ drāvayitnu_āsu

Adverb -drāvayitnu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria