Declension table of ?drāvayatsakha

Deva

NeuterSingularDualPlural
Nominativedrāvayatsakham drāvayatsakhe drāvayatsakhāni
Vocativedrāvayatsakha drāvayatsakhe drāvayatsakhāni
Accusativedrāvayatsakham drāvayatsakhe drāvayatsakhāni
Instrumentaldrāvayatsakhena drāvayatsakhābhyām drāvayatsakhaiḥ
Dativedrāvayatsakhāya drāvayatsakhābhyām drāvayatsakhebhyaḥ
Ablativedrāvayatsakhāt drāvayatsakhābhyām drāvayatsakhebhyaḥ
Genitivedrāvayatsakhasya drāvayatsakhayoḥ drāvayatsakhānām
Locativedrāvayatsakhe drāvayatsakhayoḥ drāvayatsakheṣu

Compound drāvayatsakha -

Adverb -drāvayatsakham -drāvayatsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria