Declension table of ?drāvayāṇa

Deva

NeuterSingularDualPlural
Nominativedrāvayāṇam drāvayāṇe drāvayāṇāni
Vocativedrāvayāṇa drāvayāṇe drāvayāṇāni
Accusativedrāvayāṇam drāvayāṇe drāvayāṇāni
Instrumentaldrāvayāṇena drāvayāṇābhyām drāvayāṇaiḥ
Dativedrāvayāṇāya drāvayāṇābhyām drāvayāṇebhyaḥ
Ablativedrāvayāṇāt drāvayāṇābhyām drāvayāṇebhyaḥ
Genitivedrāvayāṇasya drāvayāṇayoḥ drāvayāṇānām
Locativedrāvayāṇe drāvayāṇayoḥ drāvayāṇeṣu

Compound drāvayāṇa -

Adverb -drāvayāṇam -drāvayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria