Declension table of ?drāvakanda

Deva

MasculineSingularDualPlural
Nominativedrāvakandaḥ drāvakandau drāvakandāḥ
Vocativedrāvakanda drāvakandau drāvakandāḥ
Accusativedrāvakandam drāvakandau drāvakandān
Instrumentaldrāvakandena drāvakandābhyām drāvakandaiḥ drāvakandebhiḥ
Dativedrāvakandāya drāvakandābhyām drāvakandebhyaḥ
Ablativedrāvakandāt drāvakandābhyām drāvakandebhyaḥ
Genitivedrāvakandasya drāvakandayoḥ drāvakandānām
Locativedrāvakande drāvakandayoḥ drāvakandeṣu

Compound drāvakanda -

Adverb -drāvakandam -drāvakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria