Declension table of ?drāvaka

Deva

MasculineSingularDualPlural
Nominativedrāvakaḥ drāvakau drāvakāḥ
Vocativedrāvaka drāvakau drāvakāḥ
Accusativedrāvakam drāvakau drāvakān
Instrumentaldrāvakeṇa drāvakābhyām drāvakaiḥ drāvakebhiḥ
Dativedrāvakāya drāvakābhyām drāvakebhyaḥ
Ablativedrāvakāt drāvakābhyām drāvakebhyaḥ
Genitivedrāvakasya drāvakayoḥ drāvakāṇām
Locativedrāvake drāvakayoḥ drāvakeṣu

Compound drāvaka -

Adverb -drāvakam -drāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria