Declension table of ?drākpratimaṇḍala

Deva

NeuterSingularDualPlural
Nominativedrākpratimaṇḍalam drākpratimaṇḍale drākpratimaṇḍalāni
Vocativedrākpratimaṇḍala drākpratimaṇḍale drākpratimaṇḍalāni
Accusativedrākpratimaṇḍalam drākpratimaṇḍale drākpratimaṇḍalāni
Instrumentaldrākpratimaṇḍalena drākpratimaṇḍalābhyām drākpratimaṇḍalaiḥ
Dativedrākpratimaṇḍalāya drākpratimaṇḍalābhyām drākpratimaṇḍalebhyaḥ
Ablativedrākpratimaṇḍalāt drākpratimaṇḍalābhyām drākpratimaṇḍalebhyaḥ
Genitivedrākpratimaṇḍalasya drākpratimaṇḍalayoḥ drākpratimaṇḍalānām
Locativedrākpratimaṇḍale drākpratimaṇḍalayoḥ drākpratimaṇḍaleṣu

Compound drākpratimaṇḍala -

Adverb -drākpratimaṇḍalam -drākpratimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria