Declension table of drākṣāvana

Deva

NeuterSingularDualPlural
Nominativedrākṣāvanam drākṣāvane drākṣāvanāni
Vocativedrākṣāvana drākṣāvane drākṣāvanāni
Accusativedrākṣāvanam drākṣāvane drākṣāvanāni
Instrumentaldrākṣāvanena drākṣāvanābhyām drākṣāvanaiḥ
Dativedrākṣāvanāya drākṣāvanābhyām drākṣāvanebhyaḥ
Ablativedrākṣāvanāt drākṣāvanābhyām drākṣāvanebhyaḥ
Genitivedrākṣāvanasya drākṣāvanayoḥ drākṣāvanānām
Locativedrākṣāvane drākṣāvanayoḥ drākṣāvaneṣu

Compound drākṣāvana -

Adverb -drākṣāvanam -drākṣāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria