Declension table of ?drākṣāvalayabhūmi

Deva

FeminineSingularDualPlural
Nominativedrākṣāvalayabhūmiḥ drākṣāvalayabhūmī drākṣāvalayabhūmayaḥ
Vocativedrākṣāvalayabhūme drākṣāvalayabhūmī drākṣāvalayabhūmayaḥ
Accusativedrākṣāvalayabhūmim drākṣāvalayabhūmī drākṣāvalayabhūmīḥ
Instrumentaldrākṣāvalayabhūmyā drākṣāvalayabhūmibhyām drākṣāvalayabhūmibhiḥ
Dativedrākṣāvalayabhūmyai drākṣāvalayabhūmaye drākṣāvalayabhūmibhyām drākṣāvalayabhūmibhyaḥ
Ablativedrākṣāvalayabhūmyāḥ drākṣāvalayabhūmeḥ drākṣāvalayabhūmibhyām drākṣāvalayabhūmibhyaḥ
Genitivedrākṣāvalayabhūmyāḥ drākṣāvalayabhūmeḥ drākṣāvalayabhūmyoḥ drākṣāvalayabhūmīnām
Locativedrākṣāvalayabhūmyām drākṣāvalayabhūmau drākṣāvalayabhūmyoḥ drākṣāvalayabhūmiṣu

Compound drākṣāvalayabhūmi -

Adverb -drākṣāvalayabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria