Declension table of ?drākṣāvāruṇī

Deva

FeminineSingularDualPlural
Nominativedrākṣāvāruṇī drākṣāvāruṇyau drākṣāvāruṇyaḥ
Vocativedrākṣāvāruṇi drākṣāvāruṇyau drākṣāvāruṇyaḥ
Accusativedrākṣāvāruṇīm drākṣāvāruṇyau drākṣāvāruṇīḥ
Instrumentaldrākṣāvāruṇyā drākṣāvāruṇībhyām drākṣāvāruṇībhiḥ
Dativedrākṣāvāruṇyai drākṣāvāruṇībhyām drākṣāvāruṇībhyaḥ
Ablativedrākṣāvāruṇyāḥ drākṣāvāruṇībhyām drākṣāvāruṇībhyaḥ
Genitivedrākṣāvāruṇyāḥ drākṣāvāruṇyoḥ drākṣāvāruṇīnām
Locativedrākṣāvāruṇyām drākṣāvāruṇyoḥ drākṣāvāruṇīṣu

Compound drākṣāvāruṇi - drākṣāvāruṇī -

Adverb -drākṣāvāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria