Declension table of drākṣārasa

Deva

MasculineSingularDualPlural
Nominativedrākṣārasaḥ drākṣārasau drākṣārasāḥ
Vocativedrākṣārasa drākṣārasau drākṣārasāḥ
Accusativedrākṣārasam drākṣārasau drākṣārasān
Instrumentaldrākṣārasena drākṣārasābhyām drākṣārasaiḥ drākṣārasebhiḥ
Dativedrākṣārasāya drākṣārasābhyām drākṣārasebhyaḥ
Ablativedrākṣārasāt drākṣārasābhyām drākṣārasebhyaḥ
Genitivedrākṣārasasya drākṣārasayoḥ drākṣārasānām
Locativedrākṣārase drākṣārasayoḥ drākṣāraseṣu

Compound drākṣārasa -

Adverb -drākṣārasam -drākṣārasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria