Declension table of ?drākṣārāmeśvara

Deva

MasculineSingularDualPlural
Nominativedrākṣārāmeśvaraḥ drākṣārāmeśvarau drākṣārāmeśvarāḥ
Vocativedrākṣārāmeśvara drākṣārāmeśvarau drākṣārāmeśvarāḥ
Accusativedrākṣārāmeśvaram drākṣārāmeśvarau drākṣārāmeśvarān
Instrumentaldrākṣārāmeśvareṇa drākṣārāmeśvarābhyām drākṣārāmeśvaraiḥ drākṣārāmeśvarebhiḥ
Dativedrākṣārāmeśvarāya drākṣārāmeśvarābhyām drākṣārāmeśvarebhyaḥ
Ablativedrākṣārāmeśvarāt drākṣārāmeśvarābhyām drākṣārāmeśvarebhyaḥ
Genitivedrākṣārāmeśvarasya drākṣārāmeśvarayoḥ drākṣārāmeśvarāṇām
Locativedrākṣārāmeśvare drākṣārāmeśvarayoḥ drākṣārāmeśvareṣu

Compound drākṣārāmeśvara -

Adverb -drākṣārāmeśvaram -drākṣārāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria