Declension table of ?drākṣāprastha

Deva

NeuterSingularDualPlural
Nominativedrākṣāprastham drākṣāprasthe drākṣāprasthāni
Vocativedrākṣāprastha drākṣāprasthe drākṣāprasthāni
Accusativedrākṣāprastham drākṣāprasthe drākṣāprasthāni
Instrumentaldrākṣāprasthena drākṣāprasthābhyām drākṣāprasthaiḥ
Dativedrākṣāprasthāya drākṣāprasthābhyām drākṣāprasthebhyaḥ
Ablativedrākṣāprasthāt drākṣāprasthābhyām drākṣāprasthebhyaḥ
Genitivedrākṣāprasthasya drākṣāprasthayoḥ drākṣāprasthānām
Locativedrākṣāprasthe drākṣāprasthayoḥ drākṣāprastheṣu

Compound drākṣāprastha -

Adverb -drākṣāprastham -drākṣāprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria