Declension table of ?drākṣa

Deva

MasculineSingularDualPlural
Nominativedrākṣaḥ drākṣau drākṣāḥ
Vocativedrākṣa drākṣau drākṣāḥ
Accusativedrākṣam drākṣau drākṣān
Instrumentaldrākṣeṇa drākṣābhyām drākṣaiḥ drākṣebhiḥ
Dativedrākṣāya drākṣābhyām drākṣebhyaḥ
Ablativedrākṣāt drākṣābhyām drākṣebhyaḥ
Genitivedrākṣasya drākṣayoḥ drākṣāṇām
Locativedrākṣe drākṣayoḥ drākṣeṣu

Compound drākṣa -

Adverb -drākṣam -drākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria