Declension table of ?drāhyāyaṇīyā

Deva

FeminineSingularDualPlural
Nominativedrāhyāyaṇīyā drāhyāyaṇīye drāhyāyaṇīyāḥ
Vocativedrāhyāyaṇīye drāhyāyaṇīye drāhyāyaṇīyāḥ
Accusativedrāhyāyaṇīyām drāhyāyaṇīye drāhyāyaṇīyāḥ
Instrumentaldrāhyāyaṇīyayā drāhyāyaṇīyābhyām drāhyāyaṇīyābhiḥ
Dativedrāhyāyaṇīyāyai drāhyāyaṇīyābhyām drāhyāyaṇīyābhyaḥ
Ablativedrāhyāyaṇīyāyāḥ drāhyāyaṇīyābhyām drāhyāyaṇīyābhyaḥ
Genitivedrāhyāyaṇīyāyāḥ drāhyāyaṇīyayoḥ drāhyāyaṇīyānām
Locativedrāhyāyaṇīyāyām drāhyāyaṇīyayoḥ drāhyāyaṇīyāsu

Adverb -drāhyāyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria